@001 yuktiṡaṡṭikārikā atha yuktiṡaṡṭikārikā nāma mañjuśrikumārabhutāya nama: namastasmai munīndrāya pratītyopādadeśine | yenānenā vidhānena niṡiddhāvudayavyayau || bhāvābhāvavyatikrāntā matiryeṡāmanāśritā | tairgambhīro niralamba: pratyayārtha: pratīyate ||1 sarvadoṡākarastāvadabhāvo vinivārita: | nirvartyate yathā yuktayā bhāvo’pi śrvavaṇaṃ kuru ||2 bhāvo yadi bhavetsaty yathā bālairvikalpita: | vimokṡastadabhāvena ko necchet kim na kārnāt ||3 vimokṡo nāsti bhāvena bhāvo nāsti hyabhāvata: | bhāvābhāvaparijñānānmahātmā’pi vimucyate ||4 nirvāṇam caiva lokaṃ ca manyante tattvadarśina:| naiva lokaṃ na nirvānaṃ manyante tattvadarśina: ||5 @002 nirvānaṃ ca bhavaścaiva dvayameva na vidyate | parijñānaṃ bhavasyaiva nirvāṇamiti kathyate ||6 sambhavavibhave bhāve nirodha: kalpito yathā | māyākrto nirodho’yam sadbhistathaivamiṡyate ||7 samskrto na parijñāto nirodho vibhave sati | pratyakṡam bhūyate kasmin vibhavo jñāyate katham ||8 yadi skandhanirodhena bhavenna kleśasamkṡaya: | yadā cāyaṃ niruddha: syāttadā mokṡo bhavisyati ||9 avidyā pratyayotpannam samyagjñānena paśyata: | notpādaśca nirodhasca yukta: ko’pyupalabhyate ||10 evam paśyati dharma: yo nirvānam vā katam tathā | dharmajñānam paraṃ yatra bhedastu tatra vidyate ||11 atisukṡmasya bhāvasya jātiryena vikalpitā | pratyayodbhavamartham na paśyati so’vicakṡaṇa: ||12 samklesakṡīnabhikṡūṇām samsārāccennivāryate | kuta: sampannabuddhaiśca tasyārambho nab hāṡita: ||13 @003 ārambhe sati caikānte bhavedrṡṭiparigra: | ya: pratītyasamutpādastasya purvaṃ paraṃ vā kim ||14 samutpannaṃ kathaṃ purvaṃ paścāt punarnivāryate | purvāparāntavihīno mokṡa: khyātirmāyopama: ||15 bhavatīdam yadā māyā namkṡyatīti tadaiva hi | māyājñānaparābhūto māyājñānena mohita: ||16 yathā marīcikā māyā bhavam buddhayā hi paśyati | purvāntam vā’parāntam vā na drṡṭayā parikliśyate ||17 samskrtam ye hi manyante bhangotpādavikalpitam | pratītyotpādacakreṇa vijānanti na te jagat ||18 tadāśritya yadutpannaṃ notpannaṃ svayamevahi | svayam yadā yadutpannamutpannam nāma tat katham ||19 śāntam hetukṡayādeva kṡīṇam nāmāvabudhyate | svabhāvena hi yatkṡīṇam tat kṡīṇamucyate katham ||20 na kaścidanutpannam nirodho’pi na vai tathā | utpādabhangakarmaṇā’bhiprāyārtha: pradarśita: ||21 @004 utpādajñānato bhaṅgo bhaṅgajñānādanityatā | anityatvā’vabodhācca saddharmo hi vibodhita: ||22 ya: pratītyasamutpāda utpādabhaṅgavarjitam | parijānāti tenaivanuttīryata bhavābudhi: ||23 sadasadbhirviparyastā ātmabhāvā: prthagjanā: | kleśavamśagatā: sattvā ātmacinttena vañcitā: ||24 vivudhairbhāvyate bhāveh śunyo’nityo’nātmaka: | moṡadharmacayaścaiva vivikta iti drśyate ||25 amūlatvāt sthitirnaiva nirālambo nirāśraya: | avidyāhetusambhūta ādimadhyāntavarjita: ||26 kadalīvasāram yadgandharvanagaram yathā | mohapuryāmivivannau yo māyāvat paśyati jagat |27 atra brahmādiloko vai satya ivāvabhāsane | satyanmrṡetyuktamāryena tatra kā śiṡyate parā ||28 loko’vidyā’ndhabhūto’sau trṡnāstrotasā cālita: | trṡnārahitavijñasya puṇyadrṡṭi samā kuta: ||29 @005 ādau tattvamidaṃ drṡṭam sarvamstīti kathyate | jānannarthānnasakto’pi paścānnunam vivicyate ||30 na jānāti viviktārtha śrutimātram pravartate | yeṡām puṇyamavicchinnamutsannā itare janā: ||31 karmāni phalayuktāni proktam samyagidam jagat | tatsvabhāvaparijñānamanutpannam hi desitam ||32 aham mameti kathitam yathākaryavaśājjanai: | tathā kāryavaśāt proktā: skandhāyatanadhātava: ||33 mahābhūtādaya khyātā vijñāne nicayastathā | tajjñānena viyukttena mrṡaiva na vikalpitam ||34 nirvānam satyamekam hi jinairyadabhidhīyate | nāva śiṡṭam tadā satyamevam vijñena kalpitam ||35 yāvacittasya vikṡepastāvanmārasya gocara: | evambhūto bhavedyatra nā doṡo jāyate kathaṃ ||36 avidyāpratyayo loko yasmādbuddhai: prakīrtita: | vikalpastena loko’yamiti kim nopapadyate ||37 @006 avidyāyām niruddhāyām nirodho jāyate yathā | ajñānato hi samkalpa iti kim na vidhīyate ||38 hetuta: sambhavo yasya sthiti rna pratyayairvinā | vigama: pratyayābhāvāt so’stītyavagata: kuta: ||39 paramam bhāvāmaśritya sthitiścedbhāvavādina: | tadaiva hi sthitā mārge na kaściditasmayastata: ||40 buddhamārge śritā: sarve’nityamiti vādina: | kena vādena grhyante bhāvā: santi parā iti ||41 eṡa vā’sāviti yatra vimarśo nopalabhyate | idam satyamado veti paṇḍitai: kathamucyatai ||42 nānupādāya taiścāpi loko vā’tmā’bhikāṅkṡate | nityānityāderūtpādah mithyādrṡṭyā tu hārita: ||43 yeṡām bhāvāsmupādāya tattvā steṡām prasāditā: | tatra liṅgādayo doṡā: prajāyante na vā kathaṃ ||44 yān hi dharmānupādāya drṡṭaścandor jale yathā | tatra satyam mrṡā naiva kāmaṃ drṡṭyā na hārita: ||45 @007 rāgadveṡodbhavastīvra-duṡṭadrṡṭiparigra: | vivādāstatsamutthāśca bhāvābhyupagame sati ||46 sa hetu: sarvadrṡṭīnām kleśotpatti rna tam vinā | tasmāttsmin parijñāte drṡṭikleśaparikṡaya: ||47 parijñāñca keneti pratītyotpādadarśanāt | pratītya jātañca’jātamā’’ha tattvavidām vara: ||48 mithyājñāne paribhūya yo’satye satyadhāraka: | parigraho vitarkāde: kramādrāgakriyā matā ||49 mahātmanām na pakṡo vā vitarko vā na vidyate | yeṡām na vidyate pakṡe: parapakṡa: kutasteṡām ||50 yasminneva samāśrito daṡṭa: kleśaviṡadharaih | calaṃ vā’niṡṭhitam cittaṃ na tiṡṭhatyanāśritam ||51 sāśraya cittavāna sattve: kleśodbhūto viṡo mahān | sadā prthagajano hīna: kleśasarpena grhīta: ||52 prativimbe yathā rāgo loke ca mohavandhanāt | viṡayapinjaro sakto bālo hi satyasamjñayā ||53 @008 cakṡurbhyām viṡayānnāma vimbajñānena paśyati | karmapaṅkeṡvanāsakto bhāvo yathā mahātmana: ||54 rūpāsaktā janā muḍhā madhyamā rāgavarjitā: | rūpasvabhāvavijño yo vimukto buddhimān para: ||55 vivrtya sukhacintāyā: vītarāgavivarjita: | māyāpumvadvipaśyanānnivrta: sa bhaviṡyati ||56 mithyājñānabhitapto ya: kleśasamdoṡabhāgbhāvet | bhāvābhāvau vikalpanādarthajñānam na jāyate ||57 nāśray: vītarāgā vai bhavanti rāgavarjitā: | arāge rāgavardhāste na sāśrayā mahātmana: ||58 yeṡām viviktacetasām calam cittam cañcalam | kleśasarpermathito’pi tīṇo’khinno bhavāmbuddhe: ||59 śāstreṇānena janānām punyam jñānam ca sancitam | punyajñānakriyodbhūtam dvāvāptotu param tathā ||60 iti yuktiṡaṡṭikārikā samāptā | āryanāgārjunamukhani: satam, śāstramidaṃ @009 bhāratīyapaṇḍita muditaśripaṇḍitācchurtam ca bhoṭavāsinā pātchava prāntīya suryakīrtirnāma bhoṭapaṇḍitena likhitaṃ bhoṭabhāṡāyamiti || śubhamastu |